Declension table of paricchanna

Deva

NeuterSingularDualPlural
Nominativeparicchannam paricchanne paricchannāni
Vocativeparicchanna paricchanne paricchannāni
Accusativeparicchannam paricchanne paricchannāni
Instrumentalparicchannena paricchannābhyām paricchannaiḥ
Dativeparicchannāya paricchannābhyām paricchannebhyaḥ
Ablativeparicchannāt paricchannābhyām paricchannebhyaḥ
Genitiveparicchannasya paricchannayoḥ paricchannānām
Locativeparicchanne paricchannayoḥ paricchanneṣu

Compound paricchanna -

Adverb -paricchannam -paricchannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria