Declension table of paricchada

Deva

MasculineSingularDualPlural
Nominativeparicchadaḥ paricchadau paricchadāḥ
Vocativeparicchada paricchadau paricchadāḥ
Accusativeparicchadam paricchadau paricchadān
Instrumentalparicchadena paricchadābhyām paricchadaiḥ paricchadebhiḥ
Dativeparicchadāya paricchadābhyām paricchadebhyaḥ
Ablativeparicchadāt paricchadābhyām paricchadebhyaḥ
Genitiveparicchadasya paricchadayoḥ paricchadānām
Locativeparicchade paricchadayoḥ paricchadeṣu

Compound paricchada -

Adverb -paricchadam -paricchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria