Declension table of paricakṣā

Deva

FeminineSingularDualPlural
Nominativeparicakṣā paricakṣe paricakṣāḥ
Vocativeparicakṣe paricakṣe paricakṣāḥ
Accusativeparicakṣām paricakṣe paricakṣāḥ
Instrumentalparicakṣayā paricakṣābhyām paricakṣābhiḥ
Dativeparicakṣāyai paricakṣābhyām paricakṣābhyaḥ
Ablativeparicakṣāyāḥ paricakṣābhyām paricakṣābhyaḥ
Genitiveparicakṣāyāḥ paricakṣayoḥ paricakṣāṇām
Locativeparicakṣāyām paricakṣayoḥ paricakṣāsu

Adverb -paricakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria