Declension table of paricāriṇī

Deva

FeminineSingularDualPlural
Nominativeparicāriṇī paricāriṇyau paricāriṇyaḥ
Vocativeparicāriṇi paricāriṇyau paricāriṇyaḥ
Accusativeparicāriṇīm paricāriṇyau paricāriṇīḥ
Instrumentalparicāriṇyā paricāriṇībhyām paricāriṇībhiḥ
Dativeparicāriṇyai paricāriṇībhyām paricāriṇībhyaḥ
Ablativeparicāriṇyāḥ paricāriṇībhyām paricāriṇībhyaḥ
Genitiveparicāriṇyāḥ paricāriṇyoḥ paricāriṇīnām
Locativeparicāriṇyām paricāriṇyoḥ paricāriṇīṣu

Compound paricāriṇi - paricāriṇī -

Adverb -paricāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria