सुबन्तावली ?परिबुभुक्षित

Roma

पुमान्एकद्विबहु
प्रथमापरिबुभुक्षितः परिबुभुक्षितौ परिबुभुक्षिताः
सम्बोधनम्परिबुभुक्षित परिबुभुक्षितौ परिबुभुक्षिताः
द्वितीयापरिबुभुक्षितम् परिबुभुक्षितौ परिबुभुक्षितान्
तृतीयापरिबुभुक्षितेन परिबुभुक्षिताभ्याम् परिबुभुक्षितैः परिबुभुक्षितेभिः
चतुर्थीपरिबुभुक्षिताय परिबुभुक्षिताभ्याम् परिबुभुक्षितेभ्यः
पञ्चमीपरिबुभुक्षितात् परिबुभुक्षिताभ्याम् परिबुभुक्षितेभ्यः
षष्ठीपरिबुभुक्षितस्य परिबुभुक्षितयोः परिबुभुक्षितानाम्
सप्तमीपरिबुभुक्षिते परिबुभुक्षितयोः परिबुभुक्षितेषु

समास परिबुभुक्षित

अव्यय ॰परिबुभुक्षितम् ॰परिबुभुक्षितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria