Declension table of ?paribhukta

Deva

MasculineSingularDualPlural
Nominativeparibhuktaḥ paribhuktau paribhuktāḥ
Vocativeparibhukta paribhuktau paribhuktāḥ
Accusativeparibhuktam paribhuktau paribhuktān
Instrumentalparibhuktena paribhuktābhyām paribhuktaiḥ paribhuktebhiḥ
Dativeparibhuktāya paribhuktābhyām paribhuktebhyaḥ
Ablativeparibhuktāt paribhuktābhyām paribhuktebhyaḥ
Genitiveparibhuktasya paribhuktayoḥ paribhuktānām
Locativeparibhukte paribhuktayoḥ paribhukteṣu

Compound paribhukta -

Adverb -paribhuktam -paribhuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria