Declension table of paribhrama

Deva

MasculineSingularDualPlural
Nominativeparibhramaḥ paribhramau paribhramāḥ
Vocativeparibhrama paribhramau paribhramāḥ
Accusativeparibhramam paribhramau paribhramān
Instrumentalparibhrameṇa paribhramābhyām paribhramaiḥ paribhramebhiḥ
Dativeparibhramāya paribhramābhyām paribhramebhyaḥ
Ablativeparibhramāt paribhramābhyām paribhramebhyaḥ
Genitiveparibhramasya paribhramayoḥ paribhramāṇām
Locativeparibhrame paribhramayoḥ paribhrameṣu

Compound paribhrama -

Adverb -paribhramam -paribhramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria