Declension table of ?paribhoga

Deva

MasculineSingularDualPlural
Nominativeparibhogaḥ paribhogau paribhogāḥ
Vocativeparibhoga paribhogau paribhogāḥ
Accusativeparibhogam paribhogau paribhogān
Instrumentalparibhogeṇa paribhogābhyām paribhogaiḥ paribhogebhiḥ
Dativeparibhogāya paribhogābhyām paribhogebhyaḥ
Ablativeparibhogāt paribhogābhyām paribhogebhyaḥ
Genitiveparibhogasya paribhogayoḥ paribhogāṇām
Locativeparibhoge paribhogayoḥ paribhogeṣu

Compound paribhoga -

Adverb -paribhogam -paribhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria