Declension table of paribhavapada

Deva

NeuterSingularDualPlural
Nominativeparibhavapadam paribhavapade paribhavapadāni
Vocativeparibhavapada paribhavapade paribhavapadāni
Accusativeparibhavapadam paribhavapade paribhavapadāni
Instrumentalparibhavapadena paribhavapadābhyām paribhavapadaiḥ
Dativeparibhavapadāya paribhavapadābhyām paribhavapadebhyaḥ
Ablativeparibhavapadāt paribhavapadābhyām paribhavapadebhyaḥ
Genitiveparibhavapadasya paribhavapadayoḥ paribhavapadānām
Locativeparibhavapade paribhavapadayoḥ paribhavapadeṣu

Compound paribhavapada -

Adverb -paribhavapadam -paribhavapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria