Declension table of paribhava

Deva

MasculineSingularDualPlural
Nominativeparibhavaḥ paribhavau paribhavāḥ
Vocativeparibhava paribhavau paribhavāḥ
Accusativeparibhavam paribhavau paribhavān
Instrumentalparibhaveṇa paribhavābhyām paribhavaiḥ paribhavebhiḥ
Dativeparibhavāya paribhavābhyām paribhavebhyaḥ
Ablativeparibhavāt paribhavābhyām paribhavebhyaḥ
Genitiveparibhavasya paribhavayoḥ paribhavāṇām
Locativeparibhave paribhavayoḥ paribhaveṣu

Compound paribhava -

Adverb -paribhavam -paribhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria