Declension table of ?paribhagnā

Deva

FeminineSingularDualPlural
Nominativeparibhagnā paribhagne paribhagnāḥ
Vocativeparibhagne paribhagne paribhagnāḥ
Accusativeparibhagnām paribhagne paribhagnāḥ
Instrumentalparibhagnayā paribhagnābhyām paribhagnābhiḥ
Dativeparibhagnāyai paribhagnābhyām paribhagnābhyaḥ
Ablativeparibhagnāyāḥ paribhagnābhyām paribhagnābhyaḥ
Genitiveparibhagnāyāḥ paribhagnayoḥ paribhagnānām
Locativeparibhagnāyām paribhagnayoḥ paribhagnāsu

Adverb -paribhagnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria