Declension table of paribhāvin

Deva

MasculineSingularDualPlural
Nominativeparibhāvī paribhāviṇau paribhāviṇaḥ
Vocativeparibhāvin paribhāviṇau paribhāviṇaḥ
Accusativeparibhāviṇam paribhāviṇau paribhāviṇaḥ
Instrumentalparibhāviṇā paribhāvibhyām paribhāvibhiḥ
Dativeparibhāviṇe paribhāvibhyām paribhāvibhyaḥ
Ablativeparibhāviṇaḥ paribhāvibhyām paribhāvibhyaḥ
Genitiveparibhāviṇaḥ paribhāviṇoḥ paribhāviṇām
Locativeparibhāviṇi paribhāviṇoḥ paribhāviṣu

Compound paribhāvi -

Adverb -paribhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria