Declension table of paribhāṣikadharma

Deva

MasculineSingularDualPlural
Nominativeparibhāṣikadharmaḥ paribhāṣikadharmau paribhāṣikadharmāḥ
Vocativeparibhāṣikadharma paribhāṣikadharmau paribhāṣikadharmāḥ
Accusativeparibhāṣikadharmam paribhāṣikadharmau paribhāṣikadharmān
Instrumentalparibhāṣikadharmeṇa paribhāṣikadharmābhyām paribhāṣikadharmaiḥ paribhāṣikadharmebhiḥ
Dativeparibhāṣikadharmāya paribhāṣikadharmābhyām paribhāṣikadharmebhyaḥ
Ablativeparibhāṣikadharmāt paribhāṣikadharmābhyām paribhāṣikadharmebhyaḥ
Genitiveparibhāṣikadharmasya paribhāṣikadharmayoḥ paribhāṣikadharmāṇām
Locativeparibhāṣikadharme paribhāṣikadharmayoḥ paribhāṣikadharmeṣu

Compound paribhāṣikadharma -

Adverb -paribhāṣikadharmam -paribhāṣikadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria