Declension table of ?paribhāṣikā

Deva

FeminineSingularDualPlural
Nominativeparibhāṣikā paribhāṣike paribhāṣikāḥ
Vocativeparibhāṣike paribhāṣike paribhāṣikāḥ
Accusativeparibhāṣikām paribhāṣike paribhāṣikāḥ
Instrumentalparibhāṣikayā paribhāṣikābhyām paribhāṣikābhiḥ
Dativeparibhāṣikāyai paribhāṣikābhyām paribhāṣikābhyaḥ
Ablativeparibhāṣikāyāḥ paribhāṣikābhyām paribhāṣikābhyaḥ
Genitiveparibhāṣikāyāḥ paribhāṣikayoḥ paribhāṣikāṇām
Locativeparibhāṣikāyām paribhāṣikayoḥ paribhāṣikāsu

Adverb -paribhāṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria