Declension table of ?paribhāṣiṇī

Deva

FeminineSingularDualPlural
Nominativeparibhāṣiṇī paribhāṣiṇyau paribhāṣiṇyaḥ
Vocativeparibhāṣiṇi paribhāṣiṇyau paribhāṣiṇyaḥ
Accusativeparibhāṣiṇīm paribhāṣiṇyau paribhāṣiṇīḥ
Instrumentalparibhāṣiṇyā paribhāṣiṇībhyām paribhāṣiṇībhiḥ
Dativeparibhāṣiṇyai paribhāṣiṇībhyām paribhāṣiṇībhyaḥ
Ablativeparibhāṣiṇyāḥ paribhāṣiṇībhyām paribhāṣiṇībhyaḥ
Genitiveparibhāṣiṇyāḥ paribhāṣiṇyoḥ paribhāṣiṇīnām
Locativeparibhāṣiṇyām paribhāṣiṇyoḥ paribhāṣiṇīṣu

Compound paribhāṣiṇi - paribhāṣiṇī -

Adverb -paribhāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria