Declension table of ?paribhāṣaka

Deva

MasculineSingularDualPlural
Nominativeparibhāṣakaḥ paribhāṣakau paribhāṣakāḥ
Vocativeparibhāṣaka paribhāṣakau paribhāṣakāḥ
Accusativeparibhāṣakam paribhāṣakau paribhāṣakān
Instrumentalparibhāṣakeṇa paribhāṣakābhyām paribhāṣakaiḥ paribhāṣakebhiḥ
Dativeparibhāṣakāya paribhāṣakābhyām paribhāṣakebhyaḥ
Ablativeparibhāṣakāt paribhāṣakābhyām paribhāṣakebhyaḥ
Genitiveparibhāṣakasya paribhāṣakayoḥ paribhāṣakāṇām
Locativeparibhāṣake paribhāṣakayoḥ paribhāṣakeṣu

Compound paribhāṣaka -

Adverb -paribhāṣakam -paribhāṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria