Declension table of paribhāṣāsūtra

Deva

NeuterSingularDualPlural
Nominativeparibhāṣāsūtram paribhāṣāsūtre paribhāṣāsūtrāṇi
Vocativeparibhāṣāsūtra paribhāṣāsūtre paribhāṣāsūtrāṇi
Accusativeparibhāṣāsūtram paribhāṣāsūtre paribhāṣāsūtrāṇi
Instrumentalparibhāṣāsūtreṇa paribhāṣāsūtrābhyām paribhāṣāsūtraiḥ
Dativeparibhāṣāsūtrāya paribhāṣāsūtrābhyām paribhāṣāsūtrebhyaḥ
Ablativeparibhāṣāsūtrāt paribhāṣāsūtrābhyām paribhāṣāsūtrebhyaḥ
Genitiveparibhāṣāsūtrasya paribhāṣāsūtrayoḥ paribhāṣāsūtrāṇām
Locativeparibhāṣāsūtre paribhāṣāsūtrayoḥ paribhāṣāsūtreṣu

Compound paribhāṣāsūtra -

Adverb -paribhāṣāsūtram -paribhāṣāsūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria