Declension table of ?paribhāṣāprakaraṇa

Deva

NeuterSingularDualPlural
Nominativeparibhāṣāprakaraṇam paribhāṣāprakaraṇe paribhāṣāprakaraṇāni
Vocativeparibhāṣāprakaraṇa paribhāṣāprakaraṇe paribhāṣāprakaraṇāni
Accusativeparibhāṣāprakaraṇam paribhāṣāprakaraṇe paribhāṣāprakaraṇāni
Instrumentalparibhāṣāprakaraṇena paribhāṣāprakaraṇābhyām paribhāṣāprakaraṇaiḥ
Dativeparibhāṣāprakaraṇāya paribhāṣāprakaraṇābhyām paribhāṣāprakaraṇebhyaḥ
Ablativeparibhāṣāprakaraṇāt paribhāṣāprakaraṇābhyām paribhāṣāprakaraṇebhyaḥ
Genitiveparibhāṣāprakaraṇasya paribhāṣāprakaraṇayoḥ paribhāṣāprakaraṇānām
Locativeparibhāṣāprakaraṇe paribhāṣāprakaraṇayoḥ paribhāṣāprakaraṇeṣu

Compound paribhāṣāprakaraṇa -

Adverb -paribhāṣāprakaraṇam -paribhāṣāprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria