Declension table of paribhāṣā

Deva

FeminineSingularDualPlural
Nominativeparibhāṣā paribhāṣe paribhāṣāḥ
Vocativeparibhāṣe paribhāṣe paribhāṣāḥ
Accusativeparibhāṣām paribhāṣe paribhāṣāḥ
Instrumentalparibhāṣayā paribhāṣābhyām paribhāṣābhiḥ
Dativeparibhāṣāyai paribhāṣābhyām paribhāṣābhyaḥ
Ablativeparibhāṣāyāḥ paribhāṣābhyām paribhāṣābhyaḥ
Genitiveparibhāṣāyāḥ paribhāṣayoḥ paribhāṣāṇām
Locativeparibhāṣāyām paribhāṣayoḥ paribhāṣāsu

Adverb -paribhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria