Declension table of paribhāṣaṇa

Deva

MasculineSingularDualPlural
Nominativeparibhāṣaṇaḥ paribhāṣaṇau paribhāṣaṇāḥ
Vocativeparibhāṣaṇa paribhāṣaṇau paribhāṣaṇāḥ
Accusativeparibhāṣaṇam paribhāṣaṇau paribhāṣaṇān
Instrumentalparibhāṣaṇena paribhāṣaṇābhyām paribhāṣaṇaiḥ paribhāṣaṇebhiḥ
Dativeparibhāṣaṇāya paribhāṣaṇābhyām paribhāṣaṇebhyaḥ
Ablativeparibhāṣaṇāt paribhāṣaṇābhyām paribhāṣaṇebhyaḥ
Genitiveparibhāṣaṇasya paribhāṣaṇayoḥ paribhāṣaṇānām
Locativeparibhāṣaṇe paribhāṣaṇayoḥ paribhāṣaṇeṣu

Compound paribhāṣaṇa -

Adverb -paribhāṣaṇam -paribhāṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria