Declension table of paribhāṇḍaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paribhāṇḍam | paribhāṇḍe | paribhāṇḍāni |
Vocative | paribhāṇḍa | paribhāṇḍe | paribhāṇḍāni |
Accusative | paribhāṇḍam | paribhāṇḍe | paribhāṇḍāni |
Instrumental | paribhāṇḍena | paribhāṇḍābhyām | paribhāṇḍaiḥ |
Dative | paribhāṇḍāya | paribhāṇḍābhyām | paribhāṇḍebhyaḥ |
Ablative | paribhāṇḍāt | paribhāṇḍābhyām | paribhāṇḍebhyaḥ |
Genitive | paribhāṇḍasya | paribhāṇḍayoḥ | paribhāṇḍānām |
Locative | paribhāṇḍe | paribhāṇḍayoḥ | paribhāṇḍeṣu |