Declension table of paribhṛṣṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paribhṛṣṭā | paribhṛṣṭe | paribhṛṣṭāḥ |
Vocative | paribhṛṣṭe | paribhṛṣṭe | paribhṛṣṭāḥ |
Accusative | paribhṛṣṭām | paribhṛṣṭe | paribhṛṣṭāḥ |
Instrumental | paribhṛṣṭayā | paribhṛṣṭābhyām | paribhṛṣṭābhiḥ |
Dative | paribhṛṣṭāyai | paribhṛṣṭābhyām | paribhṛṣṭābhyaḥ |
Ablative | paribhṛṣṭāyāḥ | paribhṛṣṭābhyām | paribhṛṣṭābhyaḥ |
Genitive | paribhṛṣṭāyāḥ | paribhṛṣṭayoḥ | paribhṛṣṭānām |
Locative | paribhṛṣṭāyām | paribhṛṣṭayoḥ | paribhṛṣṭāsu |