Declension table of ?paribṛṃhita

Deva

NeuterSingularDualPlural
Nominativeparibṛṃhitam paribṛṃhite paribṛṃhitāni
Vocativeparibṛṃhita paribṛṃhite paribṛṃhitāni
Accusativeparibṛṃhitam paribṛṃhite paribṛṃhitāni
Instrumentalparibṛṃhitena paribṛṃhitābhyām paribṛṃhitaiḥ
Dativeparibṛṃhitāya paribṛṃhitābhyām paribṛṃhitebhyaḥ
Ablativeparibṛṃhitāt paribṛṃhitābhyām paribṛṃhitebhyaḥ
Genitiveparibṛṃhitasya paribṛṃhitayoḥ paribṛṃhitānām
Locativeparibṛṃhite paribṛṃhitayoḥ paribṛṃhiteṣu

Compound paribṛṃhita -

Adverb -paribṛṃhitam -paribṛṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria