Declension table of ?pariṣyat

Deva

MasculineSingularDualPlural
Nominativepariṣyan pariṣyantau pariṣyantaḥ
Vocativepariṣyan pariṣyantau pariṣyantaḥ
Accusativepariṣyantam pariṣyantau pariṣyataḥ
Instrumentalpariṣyatā pariṣyadbhyām pariṣyadbhiḥ
Dativepariṣyate pariṣyadbhyām pariṣyadbhyaḥ
Ablativepariṣyataḥ pariṣyadbhyām pariṣyadbhyaḥ
Genitivepariṣyataḥ pariṣyatoḥ pariṣyatām
Locativepariṣyati pariṣyatoḥ pariṣyatsu

Compound pariṣyat -

Adverb -pariṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria