Declension table of ?pariṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pariṣyantī | pariṣyantyau | pariṣyantyaḥ |
Vocative | pariṣyanti | pariṣyantyau | pariṣyantyaḥ |
Accusative | pariṣyantīm | pariṣyantyau | pariṣyantīḥ |
Instrumental | pariṣyantyā | pariṣyantībhyām | pariṣyantībhiḥ |
Dative | pariṣyantyai | pariṣyantībhyām | pariṣyantībhyaḥ |
Ablative | pariṣyantyāḥ | pariṣyantībhyām | pariṣyantībhyaḥ |
Genitive | pariṣyantyāḥ | pariṣyantyoḥ | pariṣyantīnām |
Locative | pariṣyantyām | pariṣyantyoḥ | pariṣyantīṣu |