सुबन्तावली ?परिष्वञ्जल्य

Roma

पुमान्एकद्विबहु
प्रथमापरिष्वञ्जल्यः परिष्वञ्जल्यौ परिष्वञ्जल्याः
सम्बोधनम्परिष्वञ्जल्य परिष्वञ्जल्यौ परिष्वञ्जल्याः
द्वितीयापरिष्वञ्जल्यम् परिष्वञ्जल्यौ परिष्वञ्जल्यान्
तृतीयापरिष्वञ्जल्येन परिष्वञ्जल्याभ्याम् परिष्वञ्जल्यैः परिष्वञ्जल्येभिः
चतुर्थीपरिष्वञ्जल्याय परिष्वञ्जल्याभ्याम् परिष्वञ्जल्येभ्यः
पञ्चमीपरिष्वञ्जल्यात् परिष्वञ्जल्याभ्याम् परिष्वञ्जल्येभ्यः
षष्ठीपरिष्वञ्जल्यस्य परिष्वञ्जल्ययोः परिष्वञ्जल्यानाम्
सप्तमीपरिष्वञ्जल्ये परिष्वञ्जल्ययोः परिष्वञ्जल्येषु

समास परिष्वञ्जल्य

अव्यय ॰परिष्वञ्जल्यम् ॰परिष्वञ्जल्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria