Declension table of pariṣvaṅga

Deva

MasculineSingularDualPlural
Nominativepariṣvaṅgaḥ pariṣvaṅgau pariṣvaṅgāḥ
Vocativepariṣvaṅga pariṣvaṅgau pariṣvaṅgāḥ
Accusativepariṣvaṅgam pariṣvaṅgau pariṣvaṅgān
Instrumentalpariṣvaṅgeṇa pariṣvaṅgābhyām pariṣvaṅgaiḥ pariṣvaṅgebhiḥ
Dativepariṣvaṅgāya pariṣvaṅgābhyām pariṣvaṅgebhyaḥ
Ablativepariṣvaṅgāt pariṣvaṅgābhyām pariṣvaṅgebhyaḥ
Genitivepariṣvaṅgasya pariṣvaṅgayoḥ pariṣvaṅgāṇām
Locativepariṣvaṅge pariṣvaṅgayoḥ pariṣvaṅgeṣu

Compound pariṣvaṅga -

Adverb -pariṣvaṅgam -pariṣvaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria