Declension table of pariṣkṛta

Deva

NeuterSingularDualPlural
Nominativepariṣkṛtam pariṣkṛte pariṣkṛtāni
Vocativepariṣkṛta pariṣkṛte pariṣkṛtāni
Accusativepariṣkṛtam pariṣkṛte pariṣkṛtāni
Instrumentalpariṣkṛtena pariṣkṛtābhyām pariṣkṛtaiḥ
Dativepariṣkṛtāya pariṣkṛtābhyām pariṣkṛtebhyaḥ
Ablativepariṣkṛtāt pariṣkṛtābhyām pariṣkṛtebhyaḥ
Genitivepariṣkṛtasya pariṣkṛtayoḥ pariṣkṛtānām
Locativepariṣkṛte pariṣkṛtayoḥ pariṣkṛteṣu

Compound pariṣkṛta -

Adverb -pariṣkṛtam -pariṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria