Declension table of pariṣad_2

Deva

NeuterSingularDualPlural
Nominativepariṣat pariṣadī pariṣandi
Vocativepariṣat pariṣadī pariṣandi
Accusativepariṣat pariṣadī pariṣandi
Instrumentalpariṣadā pariṣadbhyām pariṣadbhiḥ
Dativepariṣade pariṣadbhyām pariṣadbhyaḥ
Ablativepariṣadaḥ pariṣadbhyām pariṣadbhyaḥ
Genitivepariṣadaḥ pariṣadoḥ pariṣadām
Locativepariṣadi pariṣadoḥ pariṣatsu

Compound pariṣat -

Adverb -pariṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria