सुबन्तावली ?परिणतवयस्

Roma

पुमान्एकद्विबहु
प्रथमापरिणतवयान् परिणतवयांसौ परिणतवयांसः
सम्बोधनम्परिणतवयन् परिणतवयांसौ परिणतवयांसः
द्वितीयापरिणतवयांसम् परिणतवयांसौ परिणतवयसः
तृतीयापरिणतवयसा परिणतवयोभ्याम् परिणतवयोभिः
चतुर्थीपरिणतवयसे परिणतवयोभ्याम् परिणतवयोभ्यः
पञ्चमीपरिणतवयसः परिणतवयोभ्याम् परिणतवयोभ्यः
षष्ठीपरिणतवयसः परिणतवयसोः परिणतवयसाम्
सप्तमीपरिणतवयसि परिणतवयसोः परिणतवयःसु

समास परिणतवयस्

अव्यय ॰परिणतवयस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria