सुबन्तावली ?परिणतप्रत्यय

Roma

नपुंसकम्एकद्विबहु
प्रथमापरिणतप्रत्ययम् परिणतप्रत्यये परिणतप्रत्ययानि
सम्बोधनम्परिणतप्रत्यय परिणतप्रत्यये परिणतप्रत्ययानि
द्वितीयापरिणतप्रत्ययम् परिणतप्रत्यये परिणतप्रत्ययानि
तृतीयापरिणतप्रत्ययेन परिणतप्रत्ययाभ्याम् परिणतप्रत्ययैः
चतुर्थीपरिणतप्रत्ययाय परिणतप्रत्ययाभ्याम् परिणतप्रत्ययेभ्यः
पञ्चमीपरिणतप्रत्ययात् परिणतप्रत्ययाभ्याम् परिणतप्रत्ययेभ्यः
षष्ठीपरिणतप्रत्ययस्य परिणतप्रत्यययोः परिणतप्रत्ययानाम्
सप्तमीपरिणतप्रत्यये परिणतप्रत्यययोः परिणतप्रत्ययेषु

समास परिणतप्रत्यय

अव्यय ॰परिणतप्रत्ययम् ॰परिणतप्रत्ययात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria