सुबन्तावली परिणतप्रज्ञ

Roma

पुमान्एकद्विबहु
प्रथमापरिणतप्रज्ञः परिणतप्रज्ञौ परिणतप्रज्ञाः
सम्बोधनम्परिणतप्रज्ञ परिणतप्रज्ञौ परिणतप्रज्ञाः
द्वितीयापरिणतप्रज्ञम् परिणतप्रज्ञौ परिणतप्रज्ञान्
तृतीयापरिणतप्रज्ञेन परिणतप्रज्ञाभ्याम् परिणतप्रज्ञैः परिणतप्रज्ञेभिः
चतुर्थीपरिणतप्रज्ञाय परिणतप्रज्ञाभ्याम् परिणतप्रज्ञेभ्यः
पञ्चमीपरिणतप्रज्ञात् परिणतप्रज्ञाभ्याम् परिणतप्रज्ञेभ्यः
षष्ठीपरिणतप्रज्ञस्य परिणतप्रज्ञयोः परिणतप्रज्ञानाम्
सप्तमीपरिणतप्रज्ञे परिणतप्रज्ञयोः परिणतप्रज्ञेषु

समास परिणतप्रज्ञ

अव्यय ॰परिणतप्रज्ञम् ॰परिणतप्रज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria