Declension table of pariṇata

Deva

MasculineSingularDualPlural
Nominativepariṇataḥ pariṇatau pariṇatāḥ
Vocativepariṇata pariṇatau pariṇatāḥ
Accusativepariṇatam pariṇatau pariṇatān
Instrumentalpariṇatena pariṇatābhyām pariṇataiḥ pariṇatebhiḥ
Dativepariṇatāya pariṇatābhyām pariṇatebhyaḥ
Ablativepariṇatāt pariṇatābhyām pariṇatebhyaḥ
Genitivepariṇatasya pariṇatayoḥ pariṇatānām
Locativepariṇate pariṇatayoḥ pariṇateṣu

Compound pariṇata -

Adverb -pariṇatam -pariṇatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria