Declension table of ?pardya

Deva

NeuterSingularDualPlural
Nominativepardyam pardye pardyāni
Vocativepardya pardye pardyāni
Accusativepardyam pardye pardyāni
Instrumentalpardyena pardyābhyām pardyaiḥ
Dativepardyāya pardyābhyām pardyebhyaḥ
Ablativepardyāt pardyābhyām pardyebhyaḥ
Genitivepardyasya pardyayoḥ pardyānām
Locativepardye pardyayoḥ pardyeṣu

Compound pardya -

Adverb -pardyam -pardyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria