Declension table of ?pardita

Deva

NeuterSingularDualPlural
Nominativeparditam pardite parditāni
Vocativepardita pardite parditāni
Accusativeparditam pardite parditāni
Instrumentalparditena parditābhyām parditaiḥ
Dativeparditāya parditābhyām parditebhyaḥ
Ablativeparditāt parditābhyām parditebhyaḥ
Genitiveparditasya parditayoḥ parditānām
Locativepardite parditayoḥ parditeṣu

Compound pardita -

Adverb -parditam -parditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria