सुबन्तावली ?पर्दिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापर्दिष्यन्ती पर्दिष्यन्त्यौ पर्दिष्यन्त्यः
सम्बोधनम्पर्दिष्यन्ति पर्दिष्यन्त्यौ पर्दिष्यन्त्यः
द्वितीयापर्दिष्यन्तीम् पर्दिष्यन्त्यौ पर्दिष्यन्तीः
तृतीयापर्दिष्यन्त्या पर्दिष्यन्तीभ्याम् पर्दिष्यन्तीभिः
चतुर्थीपर्दिष्यन्त्यै पर्दिष्यन्तीभ्याम् पर्दिष्यन्तीभ्यः
पञ्चमीपर्दिष्यन्त्याः पर्दिष्यन्तीभ्याम् पर्दिष्यन्तीभ्यः
षष्ठीपर्दिष्यन्त्याः पर्दिष्यन्त्योः पर्दिष्यन्तीनाम्
सप्तमीपर्दिष्यन्त्याम् पर्दिष्यन्त्योः पर्दिष्यन्तीषु

समास पर्दिष्यन्ति पर्दिष्यन्ती

अव्यय ॰पर्दिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria