Declension table of ?pardanīya

Deva

NeuterSingularDualPlural
Nominativepardanīyam pardanīye pardanīyāni
Vocativepardanīya pardanīye pardanīyāni
Accusativepardanīyam pardanīye pardanīyāni
Instrumentalpardanīyena pardanīyābhyām pardanīyaiḥ
Dativepardanīyāya pardanīyābhyām pardanīyebhyaḥ
Ablativepardanīyāt pardanīyābhyām pardanīyebhyaḥ
Genitivepardanīyasya pardanīyayoḥ pardanīyānām
Locativepardanīye pardanīyayoḥ pardanīyeṣu

Compound pardanīya -

Adverb -pardanīyam -pardanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria