Declension table of ?pardanīya

Deva

MasculineSingularDualPlural
Nominativepardanīyaḥ pardanīyau pardanīyāḥ
Vocativepardanīya pardanīyau pardanīyāḥ
Accusativepardanīyam pardanīyau pardanīyān
Instrumentalpardanīyena pardanīyābhyām pardanīyaiḥ pardanīyebhiḥ
Dativepardanīyāya pardanīyābhyām pardanīyebhyaḥ
Ablativepardanīyāt pardanīyābhyām pardanīyebhyaḥ
Genitivepardanīyasya pardanīyayoḥ pardanīyānām
Locativepardanīye pardanīyayoḥ pardanīyeṣu

Compound pardanīya -

Adverb -pardanīyam -pardanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria