Declension table of ?pardamānā

Deva

FeminineSingularDualPlural
Nominativepardamānā pardamāne pardamānāḥ
Vocativepardamāne pardamāne pardamānāḥ
Accusativepardamānām pardamāne pardamānāḥ
Instrumentalpardamānayā pardamānābhyām pardamānābhiḥ
Dativepardamānāyai pardamānābhyām pardamānābhyaḥ
Ablativepardamānāyāḥ pardamānābhyām pardamānābhyaḥ
Genitivepardamānāyāḥ pardamānayoḥ pardamānānām
Locativepardamānāyām pardamānayoḥ pardamānāsu

Adverb -pardamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria