Declension table of ?parciṣyantī

Deva

FeminineSingularDualPlural
Nominativeparciṣyantī parciṣyantyau parciṣyantyaḥ
Vocativeparciṣyanti parciṣyantyau parciṣyantyaḥ
Accusativeparciṣyantīm parciṣyantyau parciṣyantīḥ
Instrumentalparciṣyantyā parciṣyantībhyām parciṣyantībhiḥ
Dativeparciṣyantyai parciṣyantībhyām parciṣyantībhyaḥ
Ablativeparciṣyantyāḥ parciṣyantībhyām parciṣyantībhyaḥ
Genitiveparciṣyantyāḥ parciṣyantyoḥ parciṣyantīnām
Locativeparciṣyantyām parciṣyantyoḥ parciṣyantīṣu

Compound parciṣyanti - parciṣyantī -

Adverb -parciṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria