Declension table of ?parbyamāṇā

Deva

FeminineSingularDualPlural
Nominativeparbyamāṇā parbyamāṇe parbyamāṇāḥ
Vocativeparbyamāṇe parbyamāṇe parbyamāṇāḥ
Accusativeparbyamāṇām parbyamāṇe parbyamāṇāḥ
Instrumentalparbyamāṇayā parbyamāṇābhyām parbyamāṇābhiḥ
Dativeparbyamāṇāyai parbyamāṇābhyām parbyamāṇābhyaḥ
Ablativeparbyamāṇāyāḥ parbyamāṇābhyām parbyamāṇābhyaḥ
Genitiveparbyamāṇāyāḥ parbyamāṇayoḥ parbyamāṇānām
Locativeparbyamāṇāyām parbyamāṇayoḥ parbyamāṇāsu

Adverb -parbyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria