Declension table of ?parbitavya

Deva

NeuterSingularDualPlural
Nominativeparbitavyam parbitavye parbitavyāni
Vocativeparbitavya parbitavye parbitavyāni
Accusativeparbitavyam parbitavye parbitavyāni
Instrumentalparbitavyena parbitavyābhyām parbitavyaiḥ
Dativeparbitavyāya parbitavyābhyām parbitavyebhyaḥ
Ablativeparbitavyāt parbitavyābhyām parbitavyebhyaḥ
Genitiveparbitavyasya parbitavyayoḥ parbitavyānām
Locativeparbitavye parbitavyayoḥ parbitavyeṣu

Compound parbitavya -

Adverb -parbitavyam -parbitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria