Declension table of ?parbitavya

Deva

MasculineSingularDualPlural
Nominativeparbitavyaḥ parbitavyau parbitavyāḥ
Vocativeparbitavya parbitavyau parbitavyāḥ
Accusativeparbitavyam parbitavyau parbitavyān
Instrumentalparbitavyena parbitavyābhyām parbitavyaiḥ parbitavyebhiḥ
Dativeparbitavyāya parbitavyābhyām parbitavyebhyaḥ
Ablativeparbitavyāt parbitavyābhyām parbitavyebhyaḥ
Genitiveparbitavyasya parbitavyayoḥ parbitavyānām
Locativeparbitavye parbitavyayoḥ parbitavyeṣu

Compound parbitavya -

Adverb -parbitavyam -parbitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria