Declension table of ?parbitavat

Deva

MasculineSingularDualPlural
Nominativeparbitavān parbitavantau parbitavantaḥ
Vocativeparbitavan parbitavantau parbitavantaḥ
Accusativeparbitavantam parbitavantau parbitavataḥ
Instrumentalparbitavatā parbitavadbhyām parbitavadbhiḥ
Dativeparbitavate parbitavadbhyām parbitavadbhyaḥ
Ablativeparbitavataḥ parbitavadbhyām parbitavadbhyaḥ
Genitiveparbitavataḥ parbitavatoḥ parbitavatām
Locativeparbitavati parbitavatoḥ parbitavatsu

Compound parbitavat -

Adverb -parbitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria