Declension table of ?parbiṣyat

Deva

NeuterSingularDualPlural
Nominativeparbiṣyat parbiṣyantī parbiṣyatī parbiṣyanti
Vocativeparbiṣyat parbiṣyantī parbiṣyatī parbiṣyanti
Accusativeparbiṣyat parbiṣyantī parbiṣyatī parbiṣyanti
Instrumentalparbiṣyatā parbiṣyadbhyām parbiṣyadbhiḥ
Dativeparbiṣyate parbiṣyadbhyām parbiṣyadbhyaḥ
Ablativeparbiṣyataḥ parbiṣyadbhyām parbiṣyadbhyaḥ
Genitiveparbiṣyataḥ parbiṣyatoḥ parbiṣyatām
Locativeparbiṣyati parbiṣyatoḥ parbiṣyatsu

Adverb -parbiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria