Declension table of ?parbiṣyat

Deva

MasculineSingularDualPlural
Nominativeparbiṣyan parbiṣyantau parbiṣyantaḥ
Vocativeparbiṣyan parbiṣyantau parbiṣyantaḥ
Accusativeparbiṣyantam parbiṣyantau parbiṣyataḥ
Instrumentalparbiṣyatā parbiṣyadbhyām parbiṣyadbhiḥ
Dativeparbiṣyate parbiṣyadbhyām parbiṣyadbhyaḥ
Ablativeparbiṣyataḥ parbiṣyadbhyām parbiṣyadbhyaḥ
Genitiveparbiṣyataḥ parbiṣyatoḥ parbiṣyatām
Locativeparbiṣyati parbiṣyatoḥ parbiṣyatsu

Compound parbiṣyat -

Adverb -parbiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria