Declension table of ?parbiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeparbiṣyamāṇā parbiṣyamāṇe parbiṣyamāṇāḥ
Vocativeparbiṣyamāṇe parbiṣyamāṇe parbiṣyamāṇāḥ
Accusativeparbiṣyamāṇām parbiṣyamāṇe parbiṣyamāṇāḥ
Instrumentalparbiṣyamāṇayā parbiṣyamāṇābhyām parbiṣyamāṇābhiḥ
Dativeparbiṣyamāṇāyai parbiṣyamāṇābhyām parbiṣyamāṇābhyaḥ
Ablativeparbiṣyamāṇāyāḥ parbiṣyamāṇābhyām parbiṣyamāṇābhyaḥ
Genitiveparbiṣyamāṇāyāḥ parbiṣyamāṇayoḥ parbiṣyamāṇānām
Locativeparbiṣyamāṇāyām parbiṣyamāṇayoḥ parbiṣyamāṇāsu

Adverb -parbiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria