सुबन्तावली ?पर्बिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापर्बिष्यमाणः पर्बिष्यमाणौ पर्बिष्यमाणाः
सम्बोधनम्पर्बिष्यमाण पर्बिष्यमाणौ पर्बिष्यमाणाः
द्वितीयापर्बिष्यमाणम् पर्बिष्यमाणौ पर्बिष्यमाणान्
तृतीयापर्बिष्यमाणेन पर्बिष्यमाणाभ्याम् पर्बिष्यमाणैः पर्बिष्यमाणेभिः
चतुर्थीपर्बिष्यमाणाय पर्बिष्यमाणाभ्याम् पर्बिष्यमाणेभ्यः
पञ्चमीपर्बिष्यमाणात् पर्बिष्यमाणाभ्याम् पर्बिष्यमाणेभ्यः
षष्ठीपर्बिष्यमाणस्य पर्बिष्यमाणयोः पर्बिष्यमाणानाम्
सप्तमीपर्बिष्यमाणे पर्बिष्यमाणयोः पर्बिष्यमाणेषु

समास पर्बिष्यमाण

अव्यय ॰पर्बिष्यमाणम् ॰पर्बिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria