Declension table of ?paraśvat

Deva

MasculineSingularDualPlural
Nominativeparaśvān paraśvantau paraśvantaḥ
Vocativeparaśvan paraśvantau paraśvantaḥ
Accusativeparaśvantam paraśvantau paraśvataḥ
Instrumentalparaśvatā paraśvadbhyām paraśvadbhiḥ
Dativeparaśvate paraśvadbhyām paraśvadbhyaḥ
Ablativeparaśvataḥ paraśvadbhyām paraśvadbhyaḥ
Genitiveparaśvataḥ paraśvatoḥ paraśvatām
Locativeparaśvati paraśvatoḥ paraśvatsu

Compound paraśvat -

Adverb -paraśvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria