Declension table of ?paraśvan

Deva

MasculineSingularDualPlural
Nominativeparaśvā paraśvānau paraśvānaḥ
Vocativeparaśvan paraśvānau paraśvānaḥ
Accusativeparaśvānam paraśvānau paraśunaḥ
Instrumentalparaśunā paraśvabhyām paraśvabhiḥ
Dativeparaśune paraśvabhyām paraśvabhyaḥ
Ablativeparaśunaḥ paraśvabhyām paraśvabhyaḥ
Genitiveparaśunaḥ paraśunoḥ paraśunām
Locativeparaśuni paraśunoḥ paraśvasu

Compound paraśva -

Adverb -paraśvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria